Shree Ram Raksha Stotram lyrics ( श्रीरामरक्षास्तोत्र )


श्रीरामरक्षास्तोत्र 

श्रीगणेशाय नमः ॥ 

ॐ अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिक ऋषिः । 

श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छंदः । 

सीता शक्तिः श्रीमद्धनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः 

अथ ध्यानम् ।

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । 

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥ 

वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं । 

नानाऽलंकारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १ ॥


इति ध्यानम् ।

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ||१||

ध्यात्वानीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुट मण्डितम् ॥२॥ 

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥ 

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु, भालं दशरथात्मजः ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥ 

ते जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥ 

पातु, सुग्रीवेशः कटी सक्थिनी हनुमत्प्रभुः | 

ऊरू रघुत्तमः पातु रक्षः कुलविनाशकृत् ॥८॥ 

जानुनी सेतुकृत्पातु, जसे दशमुखान्तकः । 

पादौ बिभीषणश्रीदः पातु, रामोऽखिलं वपुः ॥९॥ 

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । 

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ||१०|| 

पातालभूतलव्योमचारिणश्छद्मचारिणः । 

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ||११|| 

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । 

नरो न लिप्यते पापैर भुक्ति मुक्ति च विन्दति ॥१२॥ 

जगज्जैत्रेकमन्त्रेण रामनाम्नाऽभिरक्षितम् । 

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ||१३|| 

वज्रपञ्जरनामेंद यो रामकवचं स्मरेत् । 

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ||१४|| 

आदिष्टवान्यथा स्वप्ने रामरक्षामिमांहरः । 

तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ||१५|| 

आरामः कल्पवृक्षाणां विरामः सकलापदाम् । 

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ||१६|| 

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥ 

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । 

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ||१९||

आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषंडसडिगनौ । 

रक्षणाय मम रामलक्ष्मावग्रतः पथि सदैव गच्छताम् ॥२०॥ 

संनद्धः कवची खड्गी चापबाणधरो युवा । 

गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ||२१|| 

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । 

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ||२२||

वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ||२३|| 

इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयाऽन्वितः । 

अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ||२४|| 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । 

स्तुवन्ति नामाभिर्दिव्यैरन ते संसारिणो नरः ||२५||

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् । 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ॥ २६ ॥

राजेन्द्र सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्ति ।

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२७॥ 

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥२८॥

श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम । 

श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥ २९ ॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि । श्रीरामचन्द्रचरणौवचसा गृणामि । 

श्रीरामचन्द्रचरणौ शिरसा नमामि । श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥३०॥ 

माता रामो मत्पिता रामचन्द्रः । स्वामी रामो मत्सखा रामचन्द्रः ॥ 

सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ३१ ॥

दक्षिणे लक्ष्मणो यस्य वामे तू जनकात्मजा । 

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ||३२|| 

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् । 

कारुण्यरूपं करुणाकरं तं । श्रीरामचन्द्रं शरणं प्रपद्ये ॥३३॥

 मनोजवं मारुततुल्यवेगं । जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३४ ॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम् । 

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||३५|| 

आपदामपहर्तारं दातार सर्वसंपदाम् । 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ||३६|| 

भर्जनं भवबीजानामर्जनं सुखसंपदाम् । 

 तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३७॥ 

रामो राजमणिः सदा विजयते रामं रमेशं भजे । 

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः 

रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं । 

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३८॥

राम रामेति रामेति रमे रामे मनोरमे । 

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥ ३९ ॥ 

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ 

॥ श्री सीतारामचंद्रार्पणमस्तु ॥



Shree Ram Raksha Stotram lyrics ( श्रीरामरक्षास्तोत्र ) Shree Ram Raksha Stotram lyrics ( श्रीरामरक्षास्तोत्र ) Reviewed by General Information on ऑगस्ट २०, २०२३ Rating: 5

कोणत्याही टिप्पण्‍या नाहीत:

Blogger द्वारे प्रायोजित.