Lalita sahasranama stotram ( श्री ललिता सहस्त्रनाम स्तोत्र )


Lalita Sahasranama Stotram 

 श्री ललिता सहस्त्रनाम स्तोत्र

ध्यानम्

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ 

अरूणां करुणातरङ्गिताक्षीं घृतपाशाङ्कुशपुष्पबाणचापाम् । 

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ 

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्यपत्रायताक्ष हेमाभां पीतवस्त्रां करकलितलसध्देमपद्या वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविशेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशांकुशाम् । अशेषजनमोहिनी मरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥


अथ श्री ललिता सहस्त्रनाम स्तोत्रम 

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्नि कुण्ड सम्भूता देवकार्य समुद्यता ॥ १ ॥ 

उद्यभ्दानु सहस्त्राभा चतुर्बाहु समन्विता । रागस्वरूप पाशाव्या क्रोधाकाराङ्कुशोज्ज्वला ॥२॥ 

मनोरूपेक्षु कोदण्डा पञ्चतन्मात्र सायका । निजारूण प्रभापूर मज्जब्रह्माण्ड मण्डला ॥३॥

चम्पकाशोक पुन्नाग सौगन्धिक लसत्कचा । कुरुविन्दमणि श्रेणी कनतकोटीर मण्डिता ॥४॥

अष्टमीचन्द्र विभाज दलिकस्थल शोभिता । मुखचन्द्र कलाभ मृगनाभि विशेषका ॥५॥

वदनस्मर माङ्गल्य गृहतोरण चिल्लिका । वक्त्रलक्ष्मी परीवाह चलन्मीनाभ लोचना ||६||

नवचम्पक पुष्पाभ नासादण्ड विराजिता । ताराकान्ति तिरस्कारि नासाभरण भासुरा ॥७॥

कदम्बमञ्जरी क्लृप्त कर्णपूर मनोहरा । ताटङ्क युगली भूत तपनोडुप मण्डला ॥८॥

पद्यरागशिलादर्श परिभावि कपोलभूः । नवविद्रुम बिम्बश्री न्यक्कारिदशनच्छदा ||९||

शुध्दविद्यांकुराकार द्विजपंक्ति द्वयोज्ज्वला । कर्पूरवीटिकामोद समाकर्षि दिगन्तरा ॥१०॥

निज संलाप माधुर्य विनिर्भर्सित कच्छपी । मन्दस्मित प्रभापूर मज्जत्कामेश मानसा ||११||

अनाकलित सादृश्य चिबुकश्री विराजिता । कामेश बध्द मांगल्य सूत्र शोभित कन्धरा ||१२||

कनकांगद केयूर कमनीय भुजान्विता । रत्नग्रैवेय चिन्ताक लोल मुक्ता फलान्विता ॥ १३॥

कामेश्वर प्रेमरत्न मणि प्रतिपण स्तनी । नाभ्यालवाल रोमालि लता फल कुचद्वयी ॥१४॥

लक्ष्यरोम लताधारता समुन्नेय मध्यमा । स्तनभार दलन्मध्य पट्टबन्ध वलित्रया ||१५||

अरुणारुणकौसुंभ वस्त्र भास्वत् कटीतटी । रत्न किंकिणिका रम्य रशना दाम भूषिता || १६ ||

कामेश ज्ञात सौभाग्य मार्दवीरू द्वयान्विता । माणिक्य मुकुटाकार जानुद्वय विराजिता ॥१७॥

इन्द्रगोप परिक्षिप्त स्मरतूणाभ जंधिका । गूढगुल्फा कूर्मपृष्ठ जयिष्णु प्रपदान्विता || १८ ||

नव दीधिती संछन्न नमज्जन तमोगुणा | पदद्वय प्रभाजाल पराकृत सरोरुहा || १९ ॥

सिंजान मणिमंजीर मण्डित श्री पदांबुजा । मराली मन्दगमना महालावण्य शेवधिः ॥२०॥

सर्वारुणाऽनवद्यांगी सर्वाभरण भूषिता । शिव कामेश्वरांकस्था शिवा स्वाधीन वल्लभा ॥ २१ ॥

सुमेरू मध्य श्रृंगस्था श्रीमन्नगर नायिका । चिन्तामणि गृहान्तस्था पंच ब्रह्मासन स्थिता ॥२२

महापद्माटवी संस्था कदंबवन वासिनी । सुधासागर मध्यस्था कामाक्षी कामदायिनी ||२३||

देवर्षिगण संघात स्तूयमानात्म वैभवा । भण्डासुर वधोयुक्त शक्तिसेना समन्विता ॥ २४ ॥

संपत्करी समारूढ सिंधुर व्रज सेविता । अश्वारूढाधिष्टिताश्व कोटि कोटिभि रावृता ॥ २५ ॥

चक्रराज रथारूढ सर्वायुध परिष्कृता । गेयचक्र रथारूढ मंत्रिणी परिसेविता ॥ २६ ॥

किरिचक्र रथारूढ दण्डनाथा पुरस्कृता । ज्वालामालिनिकाक्षिप्त वह्निप्राकार मध्यगा ॥ २७ ॥

भण्डसैन्य वधोयुक्त शक्ति विक्रम हर्षिता । नित्या पराक्रमाटोप निरीक्षण समुत्सुका ॥२८॥ 

भण्डपुत्र वधोयुक्त बाला विक्रम नन्दिता । मन्त्रिण्यंबा विरचित विपंग वध तोषिता ॥२९॥ 

विशुक्र प्राणहरण वाराही वीर्य नंदिता । कामेश्वर मुखालोक कल्पित श्रीगणेश्वरा ॥३०॥ 

महागणेश निर्भिन्न विघ्नयन्त्र प्रहर्षिता । भण्डासुरेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्र वर्षिणी ||३१|| 

करांगुलि नवोत्पन्न नारायण दशाकृतिः । महा पाशुपतास्त्राग्नि निर्दग्धासुर सैनिका ||३२|| 

कामेश्वरास्त्र निर्दग्ध सभण्डासुर शून्यका । ब्रह्मोपेन्द्र महेन्द्रादि देव संस्तुत वैभवा ||३३|| 

हर नेत्राग्नि संदग्ध काम संजीवनौषधिः । श्रीमद्वाग्भव कूटैक स्वरूप मुख पंकजा ||२४|| 

कण्ठाधः कटि पर्यन्त मध्यकूट स्वरूपिणी । शक्तिकूटैकतापन्न कट्यधोभाग धारिणी ॥ ३५ ॥ 

मूलमन्त्रात्मिका मूलकूटत्रय कलेबरा । कुलामृतैक रसिका कुलसंकेत पालिनी ॥३६॥ 

कुलांगना कुलान्तस्था कौलिनी कुलयोगिनी । अकुला समयान्तस्था संमयाचार तत्परा ॥३७॥

मूलाधारैक निलया ब्रह्मग्रन्थि विभेदिनी । मणिपूरान्तरुदिता विष्णुग्रन्थि विभेदिनी ॥३८॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थि विभेदिनी । सहस्त्रारांबुजारूढा सुधासाराभिवर्षिणी ॥ ३९ ॥

तडिल्लता समरूचिः षट्चक्रोपरि संस्थिता । महासक्ति: कुण्डलिनी बिसतन्तु तनीयसी ||४०|| 

भवानी भावनागम्या भवारण्य कुठारिका । भवप्रिया भवमूर्ति भक्त सौभाग्यदायिनी ॥४१॥ 

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शांभवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥ 

शांकरी श्रीकरी साध्वी शरच्चन्द्र निभानना । शातोदरी शान्तिमती निराधारा निरंजना ||४३|| 

निर्लेपा निर्मला नित्या निराकारा निराकुला | निर्गुणा निष्कला शान्ता निष्कामा निरूपल्लवा ॥४४॥ 

नित्यमुक्ता निर्विकारा निष्प्रपंचा निराश्रया । नित्यशुध्दा नित्यबुध्दा निरवद्या निरन्तरा ॥ ४५ ॥ 

निष्कारणा निष्कलंका निरुपाधि निरीश्वरा । नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥ 

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी । निममा ममताहन्त्री निष्पापा पापनाशीनी ॥४७॥ 

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८ ॥ 

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्माशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥ 

निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दु:खहन्त्री सुखप्रदा ॥५०॥ 

दुष्टदूरा दुराचारशमनी दोष वर्जिता । सर्वज्ञा सान्द्रकरूणा. समानाधिक वर्जिता ॥ ५१ ॥

सर्वशक्तिमयी सर्वमंगला सद्गति प्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्र स्वरूपिणी ॥५२॥ 

सर्व यन्त्रात्मिका सर्व तन्त्ररूपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मी र्मृडप्रिया ॥५३॥ 

महारूपा महापूज्या महा पातक नाशिनी । महामाया महासत्वा महाशक्ति महारतिः ॥५४॥ 

महाभोगा महैश्वर्या महावीर्या महाबला । महाबुध्दि महासिध्दि महायोगेश्वरेश्वरी ॥५५॥ 

महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायाग क्रमाराध्या महाभैरव पूजिता ॥ ५६ ॥ 

महेश्वर महाकल्प महाताण्डव साक्षिणी । ' महाकामेश महिषी महात्रिपुरसुन्दरी ॥५७॥ 

चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी । महाचतुः षष्टिकोटि योगिनी गणसेविता ॥ ५८ ॥ 

मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा । चारुरूपा चारुहासा चारुचन्द्र कलाधरा ॥५९ ॥ 

चराचर जगन्नाथा चक्रराज निकेतना । पार्वती पद्मनयना पद्मराग समप्रभा ॥६०॥ 

पंचप्रेतासनासीना पंचब्रह्मस्वरूपिणी । चिन्मयी परमानन्दा विज्ञानधनरूपिणी ॥ ६१ ॥ 

ध्यान ध्यातृ ध्येयरूपा धर्माधर्म विवर्जिता । विश्वरुपा जागरिणी स्वपन्ती तैजसात्मिका ॥६२॥ 

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था विवर्जिता । सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥

संहारिणी रूद्ररूपा तिरोधानकरीश्वरी । सदाशिवाऽनुग्रहदा पंचकृत्यपरायणा ||६४ ॥ 

भानुमण्डल मध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभ सहोदरी ॥६५॥ 

उन्मेष निमिषोत्पन्न विपन्न भुवनावली । सहस्त्रशीर्षवदना सहस्त्राक्षी सहस्त्रपात् ॥६६॥ 

आब्रह्म कीट जननी वर्णाश्रम विधायिनी । निजाज्ञारूप निगमा पुण्यापुण्य फलप्रदा ॥६७॥ 

श्रुति सीमन्त सिन्दूरी कृत पादाब्जधूलिका । सकलागम संदोह शुक्ति संपुट मौक्तिका ॥६८॥ 

पुरुषार्थ प्रदा पूर्णा भोगिनी भुवनेश्वरी । अंबिकाऽनादि निधना हरिब्रह्मेन्द सेविता ॥ ६९ ॥ 

नारायणी नादरूपा नामरूप विवर्जिता । ह्रींकारी ह्रीमती हेयोपादेय वर्जिता ॥७०॥ 

राजराजार्चिता राज्ञी रम्या राजीव लोचना । रंजनी रमणी रस्या रणत्किंकिणी मेखला ॥७१॥ 

रमा राकेन्दु वदना रतिरूपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलंपटा ॥७२॥ 

काम्या कामकलारूपा कदंब कुसुम प्रिया । कल्याणी जगती कन्दा करूणा रस सागरा ॥७३॥ 

 कलावती कलालापा कान्ता कादंबरी प्रिया । वरदा वामनयना वारूणी मद विह्वला ॥७४॥ 

विश्वाधिका वेदवेद्या विन्ध्याचल निवासिनी । विधात्री वेदजननी विष्णुमाया विलासिनी ॥७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र क्षेत्रज्ञ पालिनी । क्षयवृध्दि विनिर्मुक्ता क्षेत्रपाल समर्थिता ॥७६॥ 

विजया विमला वन्द्या चन्दारू जन वत्सला । वाग्वादिनी वामकेशी वहिनमण्डल वासिनी ॥७७॥ 

भक्तिमत् कल्पलतिका पशुपाश विमोचिनी । संहताशेष पापण्डा सदाचार प्रवर्तिका ॥७८॥ 

तापत्रयाग्नि संतप्त समाह्लादन चन्द्रिका । तरूणी तापसाराध्या तनुमध्या तमोपहा ॥७९॥ 

चिति स्तत्पद लक्ष्यार्था चिदेकरस रूपिणी । स्वात्मानन्द लवीभूत ब्रह्माद्यानन्द सन्ततिः ॥८०॥ 

परा प्रत्यक् चितीरूपा पश्यन्ती परदेवता । मध्यमा वैखरी रूपा भक्त मानस हंसिका ॥ ८१ ॥ 

कामेश्वर प्राणनाडी कृतज्ञा कामपूजिता । श्रृंगार रस संपूर्णा जया जालंधर स्थिता ॥८२॥ 

ओड्याण पीठ निलया बिन्दु मण्डलवासिनी । रहोयाग क्रमाराध्या रहस्तर्पण तर्पिता ॥ ८३ ॥ 

सद्य: प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । पडंगदेवता युक्ता षाड्गुण्य परिपूरिता ॥८४॥ 

नित्य क्लिन्ना निरूपमा निर्वाण सुख दायिनी । नित्याषोडशिका रूपा श्रीकण्ठार्ध शरीरिणी ॥८५॥ 

प्रभावती प्रभारूपा प्रसिध्दा परमेश्वरी । मूलप्रकृति रव्यक्ता व्यक्ताव्यक्त स्वरूपिणी ॥८६॥ 

व्यापिनी विविधाकारा विद्याविद्या स्वरूपिणी । महाकामेश नयन कुमुदाहह्लाद कौमुदी ॥ ८७ ॥

भक्त हार्द तमो भेद भानुमभ्दानु सन्ततिः । शिवदूती शिवाराध्या शिवमूर्तिः शिवंकरी ॥८८॥ 

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनो वाचामगोचरा ॥ ८९ ॥ 

चिच्छक्ति श्चेतना रूपा जडशक्ति र्जडात्मिका । गायत्री व्याहतिः संध्या द्विजबृन्द निषेविता ॥९०॥ 

तत्वासना तत्वमयी पंचकोशान्तर स्थिता । निःसीम महिमा नित्य यौवना मदशालिनी ॥९१॥ 

मदघूर्णित रक्ताक्षी मदपाटल गण्डभूः । चन्दन द्रव दिग्धांगी चांपेय कुसुम प्रिया ॥९२॥ 

कुशला कोमलाकारा कुरूकुल्ला कुलेश्वरी । कुलकुण्डालया कौलमार्ग तत्पर सेविता ॥९३॥ 

कुमार गणनाथांबा तुष्टिः पुष्टि मति धृतिः । शान्तिः स्वस्तिमती कान्ति विघ्ननाशिनी ॥९४॥ 

तेजोवती त्रिनयना लोलाक्षी कामरूपिणी । मालिनी हंसिनी माता मलयाचल वासिनी ॥९५॥ 

सुमुखी नलिनी सुभूः शोभना सुरनायिका । कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥९६॥ 

वज्रेश्वरी वामदेवी वयोवस्था विवर्जिता । सिध्देश्वरी सिध्दविद्या सिध्दमाता यशस्विनी ॥९७॥ 

विशुध्दिचक्र निलयाऽऽरक्तवर्णा त्रिलोचना । खट्वांगादि प्रहरणा वदनैक समन्विता ॥९८॥ 

पायसान्न प्रिया त्वकस्था पशुलोक भयंकरी । अमृतादि महाशक्ति संवृता डाकिनीश्वरी ॥९९॥

अनाहताब्ज निलया श्यामाभा वदनद्वया । वंष्ट्रोज्ज्वलाक्षमालादि धरा रूधिर संस्थिता ||१००॥ 

कालरात्र्यादि शक्त्यौध वृता स्निग्धोदन प्रिया । महावीरेन्द्र वरदा राकिण्यंबा स्वरूपिणी ॥ १०१ ॥ 

मणिपूराब्ज निलया वदनत्रय संयुता । वज्रादिकायुधोपेता डामर्यादिभि रावृता ॥१०२॥ 

रक्तवर्णा मांसनिष्ठा गुडान्न प्रीत मानसा । समस्तभक्त सुखदा लाकिन्यंबा स्वरूपिणी ॥१०३॥ 

स्वाधिष्ठानांबुजगता चतुर्वक्त्र मनोहरा । शूलाद्यायुध संपन्ना पीतवर्णातिगर्विता ॥ १०४ ॥ 

मेदो निष्ठा मधुप्रीता बन्धिन्यादि समन्विता । दध्यन्नासक्त हृदया काकिनी रूप धारिणी ॥१०५॥

मूलाधारांबुजारूढा पंचवक्रास्थि संस्थिता । अंकुशादि प्रहरणा वरदादि निषेविता ॥ १०६ ॥ 

मुद्रौदनासक्त चित्ता साकिन्यंबा स्वरूपिणी । आज्ञा चक्राब्ज निलया शुक्लवर्णा षडानना ॥ १०७ ॥ 

मज्जा संस्था हंसवती मुख्य शक्ति समन्विता । हरिद्रान्नैक रसिका हाकिनी रूप धारिणी ॥ १०८ ॥ 

सहस्त्रदल पद्यस्था सर्व वर्णोंप शोभिता । सर्वायुध धरा शुक्ल संस्थिता सर्वतोमुखी ॥ १०९ ॥ 

सर्वोदन प्रीतचित्ता याकिन्यंबा स्वरूपिणी । स्वाहा स्वधाऽमति मेधा श्रुति स्मृति रनुत्तमा ॥ ११० ॥ 

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण कीर्तना । पुलोमजार्चिता बन्धमोचनी बर्बरालका ॥ १११ ॥

विमर्शरूपिणी विद्या वियदादि जगत्प्रसूः । सर्वव्याधि प्रशमनी सर्वमृत्यु निवारिणी ॥ ११२ ॥ 

अग्रगण्याऽचिन्त्यरूपा कलिकल्मष नाशिनी । कात्यायनी कालहन्त्री कमलाक्ष निषेविता ॥११३॥ 

तांबूल पूरित मुखी दाडिमी कुसुम प्रभा । मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥११४॥ 

नित्य तृप्ता भक्तनिधि नियन्त्री निखिलेश्वरी । मैत्र्यादि वासनालभ्या महा प्रलय साक्षिणी ॥११५॥ 

पराशक्तिः परानिष्ठा प्रज्ञानघन रूपिणी । माध्वीपानालसा भत्ता मातृका वर्ण रूपिणी ॥ ११६ ॥ 

महाकैलास निलया मृणाल मृदु दोर्लता । महनीया दयामूर्ति महासाम्राज्य शालिनी ॥११७॥ 

आत्मविद्या महाविद्या श्रीविद्या कामसेविता । श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥११८॥ 

कटाक्ष किंकरी भूत कमला कोटि सेविता । शिरस्थिता चन्द्रनिभा भालस्थेन्द्र धनुः प्रभा ॥ ११९ ॥ 

हृदयस्था रविप्रख्या त्रिकोणान्तर दीपिका । दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥१२०॥ 

दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलन्मुखी । गुरु मूर्ति गुणनिधि गोमाता गुहजन्म भूः ॥१२१॥ 

देवेशी दण्डनीतिस्था दहराकाश रूपिणी । प्रतिपन्मुख्य राकान्त तिथी मण्डल पूजिता ॥ १२२ ॥ 

कलात्मिका कलानाथा काव्यालाप विमोदिनी । सचामर रमा वाणी सव्य दक्षिण सेविता ॥ १२३॥

आदिशक्ति रमेयाऽऽत्मा परमा पावनाकृतिः । अनेक कोटि ब्रह्माण्ड जननी दिव्य विग्रहा ||१२४|| 

विलंकारी केवला गुल्या कैवल्य पद दायिनी । त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ती स्त्रिदशेश्वरी ॥। १२५ ।। 

यक्षरी दिव्य गन्धाढ्या सिन्दूर तिलकांचिता । उमा शैलेन्द्रतनया गौरी गन्धर्व सेविता ।। १२६ ।। 

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी । ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥१२७॥ 

सर्व वेदान्त संवेद्या सत्यानन्द स्वरूपिणी । लोपामुद्रार्चिता लीलाक्लुप्त ब्रह्माण्ड मण्डला || १२८ || 

अश्या दृश्यरहिता विज्ञात्री वेद्य वर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥ 

इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिणी । सर्वाधारा सुप्रतिष्ठा सदसदूप धारिणी ॥ १३० ॥ 

अष्टमूर्ति रजाजेत्री लोकयात्रा विधायिनी । एकाकिनी भूमरूपा निद्वैता द्वैतवर्जिता ॥ १३१ ॥ 

अन्नदा वसुवा वृध्दा ब्रह्मात्मैक्य स्वरूपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥१३२ || 

भाषारूपा बृहत्सेना भावाभाव विवर्जिता । सुरखाराध्या शुभकारी शोभनासुलभागतिः ॥१३३॥ 

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठ निवेशित निजांश्रिता ॥ १३४ ॥ 

राज्यलक्ष्मी: कोशनाथा चतुरंग बलेश्वरी । साम्राज्य दायिनी सत्यसन्धा सागरमेखला ॥१३७॥

दीक्षिता दैत्यशमनी सर्वलोकवशंकरी । सर्वार्थदात्री सावित्री सच्चिदानन्द रूपिणी ॥ १३६ ॥ 

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्त्रमयी गुहांबा गुह्यरूपिणी ॥१३७॥ 

सर्वोपाधि विनिर्मुक्ता सदाशिव पतिव्रता । संप्रदायेश्वरी साध्वी गुरूमण्डल रूपिणी ॥ १३८ ॥ 

कुलोत्तीर्णा भगाराध्या माया मधुमती मही । गणांबा गुह्यकाराध्या कोमलांगी गुरूप्रिया ॥ १३९ ॥ 

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति रूपिणी । सनकादि समाराध्या शिवज्ञान प्रदायिनी ॥ १४० ॥ 

चित्कलाऽऽनन्द कलिका प्रेमरूपा प्रियंकरी । नामपारायण प्रीता नन्दिविद्या नटेश्वरी ||१४१ ॥ 

मिथ्या जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी । लास्यप्रिया लयकरी लज्जा रभादिवन्दिता ॥ १४२ ॥ 

भवदाव सुधावृष्टिः पापारण्य दवानला । दौर्भाग्य तुलवातूला जराध्वान्तरविप्रभा || १४३ ॥ 

भाग्याब्धि चन्द्रिका भक्त चित्त केकि घनाघना । रोगपर्वत दंभोलि मृत्युदारू कुठारिका ॥ १४४ ॥ 

महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुर निषूदिनी ॥१४५॥ 

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यंबका त्रिगुणात्मिका ॥ १४६ ॥ 

स्वर्गापवर्गदा शुध्दा जपापुष्प निभाकृतिः ।  ओजोवती युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥

दुराराध्या दुराधर्षा पाटली कुसुम प्रिया । महती मेरूनिलया मन्दार कुसुम प्रिया ॥ १४८ ॥ 

वीराराध्या विरारूपा विरजा विश्वतोमुखी । प्रत्यग् रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥ 

मार्तण्ड भैरवाराध्या मन्त्रिणी व्यस्त राज्यधूः । त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥ 

सत्यज्ञानानन्द रूपा सामरस्य परायणा । कपर्दिनी कलामाला कामधु क्काम रूपिणी ॥ १५१ || 

कलानिधिः काव्यकला रसज्ञा रसशेवधिः । पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥ 

परंज्योतिः परंधाम परमाणुः परात्परा । पाशहस्ता पाशहन्त्री परमन्त्र विभेदिनी ॥१५३॥ 

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस हंसिका । सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ॥ १५४ ॥ 

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥ 

प्राणेश्वरी प्राणदात्री पंचाशत्पीठ रूपिणी । विशृंखला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥ 

मुकुन्दा मुक्तिनिलया मूलविग्रह रूपिणी । भावज्ञा भवरोगघ्नी भवचक्र प्रवर्तिनी ॥ १५७ ॥ 

छन्दः सारा शास्त्रसारा मन्त्रसारा तलोदरी । उदारकीर्ति रुद्दामवैभवा वर्णरूपिणी ॥१५८ ॥ 

जन्ममृत्यु जरातप्त जन विश्रान्ति दायिनी । सर्वोपनिष दुध्दुष्ठा शान्त्यतीत कलात्मिका ॥ १५९ ॥

गंभीरा गगनान्तस्था गर्विता मानलोलुपा । कल्पना रहिता काष्ठाऽकान्ता कान्तार्ध विग्रहा ||१६०|| 

कार्यकारण निर्मुक्ता कामकेली तरंगिता । कनत्कनक ताटंका लीला विग्रह धारिणी ||१६१ || 

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र प्रसादिनी । अन्तर्मुख समाराध्या बहिर्मुख सुदुर्लभा ॥ १६२ ॥ 

त्रयी त्रिवर्ग निलया त्रिस्था त्रिपुर मालिनी । निरामया निरालंबा स्वात्मारामा सुधामृतिः ॥ १६३॥ 

संसारपंक निर्मग्न समुध्दरण पण्डिता । यज्ञप्रिया यज्ञकर्त्री यजमान स्वरूपिणी ॥१६४॥ 

धर्माधारा धनाध्यक्षा धनधान्य विवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमण कारिणी ॥१६५॥ 

विश्वग्रासा विदुमाभा वैष्णवी विष्णुरूपिणी । अयोनि योनि निलया कूटस्था कुलरूपिणी ॥१६६॥ 

वीरगोष्ठी प्रिया वीरा नैष्कर्म्या नादरूपिणी । विज्ञानकलना कल्या विद्धा बैन्दवासना ||१६७ || 

तत्वाधिका तत्वमयी तत्वमर्थ स्वरूपिणी । सामगान प्रिया सोम्या सदाशिव कुटुंबिनी ॥ १६८ ॥ 

सव्यापसव्य मार्गस्था सर्वापद्विनिवारिणी । स्वस्था स्वभावमधुरा धीरा धीरसमर्थिता ॥ १६९ ॥ 

चैतन्यार्ध्य समाराध्या चैतन्य कुसुम प्रिया । सदोदिता सदातुष्टा तरुणादित्य पाटला ||१७० ॥ 

दक्षिणा दक्षिणाराध्या दरस्मेर मुखांबुजा । कौलिनी केवलाऽनये कैवल्य पद दायिनी ॥ १७१ ॥

स्तोत्र प्रिया स्तुतिमती श्रुति संस्तुतवैभवा । मनस्विनी मानवती महेशी मंगलाकृतिः ॥ १७२ ॥ 

विश्वमाता जगध्यात्री विशालाक्षी विरागिणी । प्रगल्भा परमोदारा परामोदा मनोमयी ॥१७३॥ 

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । पंचयज्ञ प्रिया पंचप्रेत मंचाधिशायिनी ॥१७४॥ 

पंचमी पंचभूतेशी पंचसंख्योपचारिणी । शाश्वती शाश्वतैश्वर्या शर्मदा शंभुमोहिनी ॥ १७५ ॥ 

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी । लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥ 

बन्धूक कुसुम प्रख्या बाला लीला विनोदिनी । सुमंगली सुखकरी सुवेषाढ्या सुवासिनी ॥१७७ ॥ 

सुवासिन्यर्चन प्रीताऽऽशोभना शुध्द मानसा । बिन्दु तर्पण सन्तुष्टा पूर्वजा त्रिपुरांबिका ||१७८ || 

दशमुद्रा समाराध्या त्रिपुरा श्रीवशंकरी । ज्ञानमुद्रा ज्ञानगम्या ज्ञान ज्ञेय स्वरूपिणी ॥ १७९ ॥ 

योनिमुद्रा त्रिखण्डेशी त्रिगुणांबा त्रिकोणगा । अनघाऽभ्युत चारित्रा वांछितार्थ प्रदायिनी ॥१८०॥ 

अभ्यासातिशय ज्ञाता पडवातीत रूपिणी । अव्याज करूणा मूर्ति रज्ञान ध्वान्त दीपिका ||१८१ || 

आबाल गोप विदिता सर्वानुल्लंध्य शासना । श्रीचक्रराज निलया श्रीमत् त्रिपुरसुन्दरी ॥ १८२ ॥ 

श्रीशिवा शिव शक्त्यैक्यरूपिणी ललितांबिका ॥ॐ ॥ इति श्री ब्रह्माण्डपुराणे उत्तरखण्डे श्री हयग्रीवागस्य संवादे श्री ललितासहस्त्रनाम स्तोत्र कथनं संपूर्णम ॥


Lalita sahasranama stotram ( श्री ललिता सहस्त्रनाम स्तोत्र ) Lalita sahasranama stotram ( श्री ललिता सहस्त्रनाम स्तोत्र ) Reviewed by General Information on ऑगस्ट ०५, २०२३ Rating: 5

कोणत्याही टिप्पण्‍या नाहीत:

Blogger द्वारे प्रायोजित.