Shree Ganapati Stotram ( गणपति स्तोत्र )


||  गणपति स्तोत्र  ||


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥ १॥


 प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्शं गजवक्त्रं चतुर्थकम् ॥ २॥

 

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥ 


नवमं भालचन्द्रं च दशमं तु विनायकम् । तु एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥ 


द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥ 


विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

 

जपेद्गुणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥ 


अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥



॥ गणेशपञ्चरत्नस्तोत्रम् ॥


मुदाकरात्तमोदकं सदाविमुक्तिसाधकं 

कलाधरावतंसकं विलासिलोकरञ्जकम् ।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ 

नतेतरातिभीकरं नवोदितार्कभास्वरं 

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं 

दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । 

कृपाकरं क्षमाकरं मुदाकरं यशस्करं॥

मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ 

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं 

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥ 

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं

अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां 

तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥ 

महागणेश्पञ्चरत्नमादरेण योऽन्वहं

प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् । 

अरोगतामदोषतां सुसाहित सुपुत्रतां 

समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६॥

Shree Ganapati Stotram ( गणपति स्तोत्र ) Shree  Ganapati Stotram ( गणपति स्तोत्र ) Reviewed by General Information on जुलै २२, २०२३ Rating: 5

कोणत्याही टिप्पण्‍या नाहीत:

Blogger द्वारे प्रायोजित.