Shiv Mahima Stotram शिवमहिम्न स्तोत्र (संस्कृत)


शिवमहिम्न स्तोत्र  (संस्कृत)

श्री पुष्पदन्त उवाच

 Shiv Mahima Stotram Sanskrit

महिम्नः पारं ते परमविदुषो यद्यसदृशी ।

स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ।

ममाप्येष स्तोत्रे हर निरपवाद परिकरः ॥१

अतीतः पन्थानं तव महिमा वाङ्मनसयो

रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि

कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः

पदे त्वर्वाचीने पतति मनः कस्य वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवतः

तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मयपदम्

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः ।

पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् ।

त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरमणीं

विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥

किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं ।

किमाधारो धाता सृजति किमुपादान इति च ।

अतयैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः ।

कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां ।

अधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्यादुवनजनने कः परिकरो ।

यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति ।  

प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।

रुचीनां वैचित्र्यादृजु-कुटिल - नानापथजुषां ।

नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः ।

कपालं चेतीयत् तव वरद तन्त्रोपकरणम् ।

सुरास्तां तामृद्धिं दधति तु भवद्भ्रप्रणिहितां ।

न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं ।

परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव ।

स्तुवन्जिमि त्वां न खलु ननु धृष्टा मुखरता ।।९।।

तवैश्वर्यं यत्नाद् यदुपरि विरचोर्हरिरध । परिच्छेत्तुं यातौ अनलमनल स्कन्धवपुषः ।

 

ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् ।

स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं ।

दशास्यो यब्दाहूनभृत रणकण्डूपरवशान् ।

शिरःपद्मश्रेणी-रचितचरणाम्भोरुहबलेः ।

स्थिरायास्त्वभ्दक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।। ११ ।।

अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं ।

बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि ।

प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।। १२ ।।

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं ।

अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।

न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः ।

नकस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥

अकाण्डब्रह्माण्ड क्षय चकितदेवासुरकृपा

विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो ।

विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे ।

निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

 

स पश्यन्नीश त्वामितरसुरसाधारणमभूत् ।

स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ।। १५ ।।

मही पादाघाताद् व्रजति सहसा संशयपदं ।

पदं विष्णोर्भ्राम्यत् भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दीस्थ्यं यात्यनिभृतजटाताडिततटा ।

जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।। १६ ।।

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः ।

प्रवाहो वारां यः पृषतलघुदृष्ट शिरसि ते ।

जगद्वीपाकारं जलधिवलयं तेन कृतमि-

त्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः ।। १७ ।।

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो ।

रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः ।

विधेयैःक्रीडन्त्यो न खलु परतन्त्रा प्रभुधियः ।। १८ ।।

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयोः ।

यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।

गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा ।

त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।। १९ ।।

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां ।

क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं ।

श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ||२०||

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ।

ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणा: ।

क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो

ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ २१ ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं ।

गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं ।

सन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ।।२२।।

स्वलावण्याशंसा धृतधनुषमहनाय तृणवत् ।

पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनिरत ! देहार्धघटनात् ।

अवेति त्वामद्धा बत वरद मुग्धा युवतयः ||२३ ॥

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं ।

क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धि ।

इति चकितममन्दीकृत्य मां भक्तिराधात् ।

वरद चरणयोस्ते वाक्य- पुष्पोपहारम् ।। ३१ ।।

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे ।

सुर-तरुवर शाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानामीश पारं न याति ।। ३२ ।।

असुर- सुर-मुनीन्द्रैरर्चितस्येन्दुमौले:

ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगणवरिष्ठः पुष्पदन्ताभिधानो ।

रुचिरमलघुवृत्तैः स्तोत्रमेतत्चकार ।। ३३ ।।

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् ।

पठति परमभक्त्या शुद्धचित्तः पुमान् यः ।

स भवति शिवलोके रुद्रतुल्यस्तथात्र ।

प्रचुरतर- धनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।

अघोरात् नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ।।३५।।

दीक्षा दानं तपस्तीर्थं ज्ञानंयागादिकाः क्रियाः ।

महिम्नः स्तव- पाठस्य कलां नार्हन्ति षोडशीम् ||३६ ||

कुसुमदशन-नामा सर्वगन्धर्वराजः ।

शिशु-शशिधरमौले देवदेवस्यदासः ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् ।

स्तवनमिदमकार्षीत् दिव्यदिव्यं महिम्नः ।। ३७।।

सुरवर:- मुनि पूज्यं स्वर्गमोक्षैकहेतुं ।

पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः ।

स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ।। ३८ ।।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धवर्लभाषितम् ।

अनौपम्यं मनोहारि शिवमीश्वर वर्णनम् ||३९ ।।

इत्येष वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।

अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।

यादृशोऽसि महादेव तादृशाय नमो नमः ||४१ ।।

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।

सर्वपापविनिर्मुक्त: शिवलोके महियते ॥ ४२ ॥ श्री

 पुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्विषहरेण हरप्रियेण ।

कण्ठस्थितेन पठितेन समाहितेन । सुप्रीणितो भवति भूतपतिर्महेशः ।। ४३ ।। 

Shiv Mahima Stotram शिवमहिम्न स्तोत्र (संस्कृत) Shiv Mahima Stotram शिवमहिम्न स्तोत्र  (संस्कृत) Reviewed by General Information on सप्टेंबर ०२, २०२३ Rating: 5

कोणत्याही टिप्पण्‍या नाहीत:

Blogger द्वारे प्रायोजित.